दुर्भाग्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्भाग्य¦ न॰ दुष्टं भाग्यम् प्रा॰ स॰।

१ दुरदृष्टे पापे। दुःस्थितंभाग्यमस्य प्रा॰ व॰।

२ दुष्टभाग्यान्विते त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्भाग्य¦ mfn. (-ग्यः-ग्या-ग्यं) Unfortunate, unlucky. E. दुर्, and भाग्य fortune.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्भाग्य/ दुर्--भाग्य mfn. unfortunate , unlucky Tattvas.

दुर्भाग्य/ दुर्--भाग्य n. ill luck MW.

"https://sa.wiktionary.org/w/index.php?title=दुर्भाग्य&oldid=500298" इत्यस्माद् प्रतिप्राप्तम्