अक्षरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरी¦ स्त्री अश्नुते गगनाभोगं मेघैः अश--सरन् गौ॰ङीष्। वर्षायाम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरी [akṣarī], [अश्नुते गगनाभोगं मेघैः; अश् सरन्, गौरा˚ ङीष्] The rainy season.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the highest yogi. वा. १९. ४३; २०, 4.

"https://sa.wiktionary.org/w/index.php?title=अक्षरी&oldid=483899" इत्यस्माद् प्रतिप्राप्तम्