migration

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सङ्क्रमणम् । स्थानान्तरगमनम् । प्राचीनं यन्त्राश्रयं अथवा प्राचीनां कारकसंविधां अथवा प्राचीनं तन्त्रांशसंस्करणं परित्यज्य नूतनस्य विनियोग: । A change from an older hardware platform, operating system or software version to a newer one

"https://sa.wiktionary.org/w/index.php?title=migration&oldid=483241" इत्यस्माद् प्रतिप्राप्तम्