अक्षार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षार [akṣāra], a. [नास्ति क्षारं यत्र] Free from artificial salt -रः Natural salt गोक्षीरं गोघृतं चैव धान्यमुद्रास्तिला यवाः । सामुद्र- सैन्धवं चैव अक्षारंलवणं स्मृतम् ॥ -Comp. -लवणम् (-रा˚) [क्षारेण ऊषरमृत्तिकया निर्वृत्तं-अण् क्षारं कृत्रिमं लवणं; न. त.] natural salt; मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् । अक्षारलवणं चैव प्रकृत्या हविरुच्यते ॥ Ms.3.257 (अकृत्रिमलवणं सैन्धवादि); ˚लवणान्नाः- स्युः 5.73; चतुर्थकालमश्नीयादक्षारलवणं मितम्11.19; sometimes used for food that may be eaten at times unfit for the performance of religious duties; a class of objects such as cow's milk, ghee, rice, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षार/ अ-क्षार mfn. free from alkali or factitious salt.

"https://sa.wiktionary.org/w/index.php?title=अक्षार&oldid=483914" इत्यस्माद् प्रतिप्राप्तम्