करिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करी, [न्] पुं, (करः शुण्डः अस्यास्तीति इनिः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा भागवते । ८ । २ । २२ । “स घर्म्मतप्तः करिभिः करेणुभि- र्वृतो मदच्युत्कलभैरनुद्रुतः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिन् पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

2।8।34।2।6

दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिन्¦ पुं स्त्री करः शुण्डः प्राशस्त्येनास्त्यस्य इनि। हस्तिनिगजे
“वृंहितं करिगर्जितम् अमरः
“मुक्ताफलाय करि-णम् हरिण पलाय” व्या॰ उदा॰।
“अरिकरिहरणार्थंयोजनानामशीत्या” लीला॰।
“करीव सिक्तं पृषतैः[Page1699-b+ 38] पयोमुचाम्”
“कटप्रभेदेन करीव पार्थिवः” रघुः
“आया-मवद्भिः करिणां घटाशतैः” माघः।

२ अष्टसंख्यायाम् एका-आदिशब्दे विवृतिः। करिभेदादिकम् पृ॰

९५

९ इभशब्देउक्तम्। तन्नामनामके

३ नागकेपरे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिन्¦ m. (-री) An elephant. E. कर the proboscis of this animal, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिन् [karin], m. [कर-इनि]

An elephant.

The number '8' (in Math.) -Comp. -इन्द्रः, -ईश्वरः, -वरः a large elephant, a war or state elephant, lordly elephant; सदादानः परिक्षीणः शस्त एव करीश्वरः Pt.2.75; दूरीकृताः करिवरेण मदान्धवुद्ध्या Nītipr.2. -कुम्भः the frontal globe of an elephant; करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः Bv.2.177. -कुसुम्भः a fragrant powder of नागकेशर.-कृष्णा Piper Chaba (Mar. गजपिंपळी.) -गर्जितम् the roaring of an elephant (बृंहितं करिगर्जितम् Ak.) -दन्तः ivory. -दारकः, -माचलः a lion. -नासिका a musical instrument. -पः an elephant-driver. -पोतः, -शावः -शावकः a cub, young elephant. -बन्धः A column to which an elephant is tied. -मुक्ता A pearl. -मुखः an epithet of Gaṇeśa. -यादस् n. a water-elephant.-रतम् A kind of posture in sexual enjoyment; भूगत- स्तनभुजास्यमस्तकामुन्नतस्फिजमधोमुखीं स्त्रियम् । क्रामति स्वकरकृष्ट- मेहने नागरैः करिरतं तदुच्यते ॥ इति रतिरहस्ये; cf. Ki.5.23. com.-वर = ˚इन्द्र q. v. -वैजयन्ती a flag carried by an elephant. -सुन्दरिका A gauge, watermark. -स्कन्धः a herd or troop of elephants.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिन् mfn. doing , effecting etc. Ka1s3. on Pa1n2. 2-3 , 70

करिन् m. " having a trunk " , an elephant MBh. BhP. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=करिन्&oldid=262881" इत्यस्माद् प्रतिप्राप्तम्