अकलङ्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकलङ्क [akalaṅka], a. Without stains or spots. -कः N. of a Jaina author, also called भट्ट अकलङ्कदेव.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकलङ्क/ अ-कलङ्क mfn. without stains or spots

अकलङ्क/ अ-कलङ्क mfn. N. of a जैन.

"https://sa.wiktionary.org/w/index.php?title=अकलङ्क&oldid=483681" इत्यस्माद् प्रतिप्राप्तम्