अतिच्छत्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्रा, स्त्री, (छत्रमतिक्रान्ता, अत्यादय इति समासः ।) अवाक्पुष्पी । मौरी इति ख्याता । इत्यमरः ॥ शताह्वा । शलुपा इति प्रसिद्धा । इति रत्नमाला ॥ (छत्रातिछत्रे लाङ्गलीं जटिलां ब्रह्म- चारिणीं ॥ इति सुश्रुते ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्रा स्त्री।

शतपुष्पा

समानार्थक:शतपुष्पा,सितच्छत्रा,अतिच्छत्रा,मधुरा,मिसि,अवाक्पुष्पी,कारवी

2।4।152।1।3

शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः। अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

"https://sa.wiktionary.org/w/index.php?title=अतिच्छत्रा&oldid=186169" इत्यस्माद् प्रतिप्राप्तम्