अखण्डन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डनः, पुं, (नास्ति खण्डनं विच्छेदो यस्य सः ।) कालः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डन¦ पु॰ न खण्ड्यते निरवयवत्वात् खडि--ल्युट् न॰ त॰खण्डनानर्हे परमात्मनि, पूर्ण त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डन¦ n. (-नं)
1. Time.
2. Leaving entire.
3. Admitting, non-refuta. tion. E. अ neg. खडि to break, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डन [akhaṇḍana], a. [न खण्ड्यते निरवयवत्वात्; खण्ड्-ल्युट्; न. त.]

Unbroken, not capable of being broken or divided, epithet of परमात्मन्

Full, entire. -नम् [न. त.]

Not breaking, leaving entire.

Non-refutation. -नः Time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डन/ अ-खण्डन n. not breaking , leaving entire L.

अखण्डन/ अ-खण्डन n. non-refutation , admission L.

अखण्डन/ अ-खण्डन m. time L.

"https://sa.wiktionary.org/w/index.php?title=अखण्डन&oldid=194222" इत्यस्माद् प्रतिप्राप्तम्