अक्षिभू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिभू¦ स्त्री अक्ष्णः भूर्विषयः। चक्षुर्गोचरे प्रत्यक्षे, सत्ये[Page0046-a+ 38] नेत्रदृष्टवस्तुन एव सत्यतासंवादितया तस्य सत्यत्वम्।
“सत्यस्याक्षिभुवो यथा, इति श्रुतिः।

"https://sa.wiktionary.org/w/index.php?title=अक्षिभू&oldid=483934" इत्यस्माद् प्रतिप्राप्तम्