अकाण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाण्ड¦ त्रि॰ न॰ त॰। अनवसरे अनुचितकाले
“तातस्त-मकाण्डे एव प्राणहरप्रतीकारमुपप्लवमिति” काद॰। अस्यनि॰ एतदन्तत्वमिति केचित्। ब॰। स्कन्धशून्ये वृक्षे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं) Sudden, unexpected. E. अ neg. काण्ड a stem. [Page002-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाण्ड [akāṇḍa], a. [नास्ति काण्डम् अवसरः उचितकालः यस्य]

Accidental, untoward, unexpected, sudden: अकाण्डपाण्डुरघनप्रस्पर्धि Mv.5.39 -(v. 1. अकालपाण्डुर) out of season; पुनरकाण्ड- विवर्तनदारुणः U.4.15; ˚प्रचण्डकलहयो: U.6; पततु शिरस्यकाण़्ड- यमदण्ड इवैष भुजः Māl.5.31; ˚मङ्गुरतां संसारसुखानां K.172.

Destitute of stem or stock. -Comp. -जात a. suddenly born or produced. -ताण्डवम् irrelevant display of erudition, indignation etc. -पातः unexpected occurrence; °reeउपनता कं न लक्ष्मीर्विमोहयेत् Ks.5.2. -पातजात a. dying as soon as born; perishing soon after birth; H.4.83. -शूलम् a sudden attack of colic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाण्ड/ अ-काण्ड mfn. without a trunk T.

अकाण्ड/ अ-काण्ड mfn. causeless , unexpected

"https://sa.wiktionary.org/w/index.php?title=अकाण्ड&oldid=483696" इत्यस्माद् प्रतिप्राप्तम्