अक्रोधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रोधन [akrōdhana], a. Free from anger. -नः N. of a prince, son of Ayutāyu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रोधन/ अ-क्रोधन mfn. free from anger Mn.

अक्रोधन/ अ-क्रोधन m. N. of a prince , son of अयुतायुVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of त्वरितायु or simply आयु. M. ५०. ३७.
(II)--a son of अयुतायु and father of देवा- tithi. वा. ९९. २३२.
"https://sa.wiktionary.org/w/index.php?title=अक्रोधन&oldid=483807" इत्यस्माद् प्रतिप्राप्तम्