frequency

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अभीक्ष्णता । आवर्तनम् । विशिष्टकालावधौ अथवा विशिष्टप्रांशे कस्यचित् उपस्थिते: मानम् । (1) The rate at which something occurs in a given period or sample. (2) अभीक्ष्णता । आवर्तनता । (२) ध्वने:, प्रकाशस्य, वैद्युतसन्देशस्य वा प्रतिक्षणं आवर्तनानां सङ्ख्या । The number of cycles per second of a sound, light or any electrical signal

"https://sa.wiktionary.org/w/index.php?title=frequency&oldid=483130" इत्यस्माद् प्रतिप्राप्तम्