अक्षोड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोडः पुं, (अक्ष्णोति इति अक्ष + ओडप्रत्ययः ।) पर्व्वतोत्पन्नपीलुवृक्षः । तत्पर्य्यायः । कर्परालः २ कन्दरालः ३ आक्षोडः ४ अक्षोटः ५ आक्षोटः ६ । इत्यमरः तट्टीका च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोड¦ पु॰ अक्ष--ओड अक्षः विभीतक इव ओडति पत्रैः सं-हन्यते उड--अच् वा। पर्व्वतीयपीलुवृक्षे (आखरोट)स्वार्थे कन् तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोड¦ m. (-डः) See the preceding word, also आखोड, E. अक्ष to pervade, and ओड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोडः [akṣōḍḥ], [अक्ष् ओड; अक्षः बिभीतकः इव ओडति पत्रैः संहन्यते; उड्-अच् वा Tv.] also written as अक्षोट-ड-डक, -आक्षोट, आखोड, आखोडक &c.

"https://sa.wiktionary.org/w/index.php?title=अक्षोड&oldid=483952" इत्यस्माद् प्रतिप्राप्तम्