मधुलिह्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुलिट्, [ह्] पुं, (मधु लेढि आस्वादयतीति । लिह् + क्विप् ।) भ्रमरः । इत्यमरः । २ । ५ । २६ ॥ (यथा, रघुवंशे । ९ । २९ । “मधुलिहां मधुदानविशारदा कुरवका रवकारणतां ययुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुलिह्¦ पु॰ मधु लेढि आस्यादयति सिह क्विप्। भ्रमरे अमरः णिवि। मधुलेहीत्यप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुलिह्¦ m. (-लिड्-लिट्) A bee. E. मधु honey, लिह् to lick, aff. क्विप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुलिह्/ मधु--लिह् mfn. ( ifc. )one who has licked the honey of. BhP.

मधुलिह्/ मधु--लिह् m. a bee Ka1v. BhP. Kuval.

"https://sa.wiktionary.org/w/index.php?title=मधुलिह्&oldid=503367" इत्यस्माद् प्रतिप्राप्तम्