अङ्गुलीयक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलीयकम्, क्ली पुं, (अङ्गुलीय + स्वार्थे कः) अ- ङ्गुलिभूषणं । आङ्गुटी इति भाषा । तत्पर्य्यायः । ऊर्म्मिका २ । इत्यमरः ॥ अङ्गुरीयकं ३ अङ्गु- रीयः ४ अङ्गुलीयः ५ । इति तट्टीका ॥ करा- रोटः ६ अङ्गुलीकः ७ । इति त्रिकाण्डशेषः ॥ पुंसि प्रमाणं । अयं मैथिल्यभिज्ञानं काकुत्स्थस्या- ङ्गुरीयकः । इति भट्टिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलीयक पुं-नपुं।

अङ्गुलीभूषणम्

समानार्थक:अङ्गुलीयक,ऊर्मिका

2।6।107।2।3

आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्. केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका॥

पदार्थ-विभागः : आभरणम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलीयक¦ n. (-कं) A finger ring. E. See अङ्गुरीयक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलीयक n. a finger-ring

अङ्गुलीयक n. also अङ्गुलीकL.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलीयक न.
अँगूठी, वैखा.गृ.सू. 2.15; अगिन्वे.गृ.सू. 3.3.2।

"https://sa.wiktionary.org/w/index.php?title=अङ्गुलीयक&oldid=484395" इत्यस्माद् प्रतिप्राप्तम्