signature

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : नामाङ्कनम् । ई-पत्रेष, प्रेषकसन्देशस्य अन्ते योजितेऽस्मिन् पाठ्यांशे, प्रेषकस्य नाम, पत्रसङ्केत:, दूरभाषासङ्ख्या इत्यादय: अन्तर्भवन्ति । In e-mail, a text appended at the end of a sender’s message and which contains the sender’s name, address, telephone number etc.

"https://sa.wiktionary.org/w/index.php?title=signature&oldid=483430" इत्यस्माद् प्रतिप्राप्तम्