अक्षधूर्त्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधूर्त्तः पुं, (अक्षेषु धूर्त्तः । सप्तमी शौण्डैरिति समासः ।) द्यूतक्रीडकः । तत्पर्य्यायः । धूर्त्तः २ अक्षदेवी ३ कितवः ४ द्यूतकृत् ५ । इत्यमरः ॥ जुयारी इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधूर्त्त¦ त्रि॰ अक्षे तद्देवने धूर्त्तः। द्यूतकुशले द्यूत-कारिणि च (जुयारि)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधूर्त्त¦ m. (-र्त्तः) A gamester, a gambler. E. अक्ष dice, and धूर्त्त a rogue.

"https://sa.wiktionary.org/w/index.php?title=अक्षधूर्त्त&oldid=194022" इत्यस्माद् प्रतिप्राप्तम्