चीनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीनः, पुं, (चीयते सञ्चीयते वृषलत्वादिदोषो यत्र । चि + बाहुलकात् नक् दीर्घश्च ।) देश- विशेषः । चीना इति भाषा ॥ यथा, -- “काश्मीरन्तु समारभ्य कामरूपात्तु पश्चिमे । भोटान्तदेशो देवेशि ! मानसेशाच्च दक्षिणे । मानसेशाद्दक्षपूर्ब्बे चीनदेशः प्रकीर्त्तितः ॥” इति शक्तिसङ्गमतन्त्रम् ॥ (तद्देशवासिषु तन्नृपेषु च बहुवचनान्तः । यथा, महाभारते । २ । २६ । ९ । “स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् ॥”) अंशुकविशेषः । (यथा, शकुन्तलायां १ माङ्के । “चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥”) ब्रीहिभेदः । तन्तुः । मृगविशेषः । इति मेदिनी । ने, ४ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीनः [cīnḥ], [चि-नक् पृषो ˚ दीर्घः]

N. of a country, the modern China.

A kind of deer.

A sort of cloth.

A thread. -नाः m. (pl.) The rulers or people of China.

नम् A banner.

A kind of bandage for the corners of the eyes.

Lead. -Comp. -अंशुकम्, -वासस् n. China-cloth, silk, silken cloth; चीनांशुक- मिव केतोः प्रतिवातं नीयमानस्य Ś.1.34; Ku.7.3; Māl.6.5; Amaru.75. -कर्पूरः a kind of camphor. -जम् steel.-दारु Cinamon (Mar. दालचिनी); एलां च देवकुसुमं त्वक्पत्रं चीनदारु च Śiva. B.3.14.

पट्टम् lead.

China silk; Kau. A.2.11.

पिष्टम् red lead; चीनपिष्टमयो लोकश्चारणै- कमयी च भूः Ks.23.85.

lead. -वसुम् lead.

"https://sa.wiktionary.org/w/index.php?title=चीनः&oldid=368071" इत्यस्माद् प्रतिप्राप्तम्