अकेतु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकेतु¦ पु॰ नास्ति केतुश्चिह्नं यस्य। चिह्नरहिते अज्ञाने,
“केतुं कृण्वन्नकेतवे” इति वेदः य॰ (

२९ ,

३७ ) अकेतवेअज्ञानायेति वेददीपः। चिह्नध्वजाभ्यां रहिते त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकेतु [akētu], a. [नास्ति केतुश्चिह्नं यस्य] Unconscious (अज्ञान); केतुं कृण्वन्नकेतवे Rv.1.6.3. (अज्ञानाय); shapeless (?)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकेतु/ अ-केतु mfn. shapeless , unrecognisable RV. i , 6 , 3

अकेतु/ अ-केतु mfn. (" unconscious " Sa1y. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकेतु वि.
(अविद्यमानः केतुर्यस्मिन्) बिना झण्डे का (रथ) ‘केतुं कृण्वन् अकेतव (तै.सं. 7.6.2०.1) ‘इति ध्वजम् (अनुमन्त्रयते)’ मा.श्रौ.सू. 9.2.3.19 (अश्वमेध)।

"https://sa.wiktionary.org/w/index.php?title=अकेतु&oldid=483781" इत्यस्माद् प्रतिप्राप्तम्