metadata

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रदत्तांश: । परिदत्तांश: । दत्तांशविषयकदत्तांश: अयम् । दत्तांशसंसाधने, प्रदत्तांश: निरूपकदत्तांश: भवति य: अनुप्रयोगे, परिसरे वा तत्र प्रबन्धितस्य दत्तांशस्य विषये सुच्यांशं बिभर्ति । उदा. - प्रदत्तांश: दत्तांशक्षेत्राणां लक्षणानि (नाम, आयति:, प्रकार: इत्यादय:) बोधयेत्; अथवा, अभिलेखविषयकं, दत्तांशविधानविषयकं वा सूच्यांशं (आयति:, क्षेत्राणि, स्तम्भा: इत्यादय:) बोधयेत्; अथवा दत्तांशविषयकसूच्यांशं (तस्य स्थानम्, साहचर्यम्, स्वामित्वम् इत्यादत्य:) बोधयेत् । Data about data . In data processing , meta-data is definitional data that provides information about or documentation of other data managed within an application or environment. For example, meta-data would document data about data elements or attributes , (name, size, data type, etc) and data about records or data structures (length, fields, columns, etc) and data about data (where it is located, how it is associated, ownership, etc.).

"https://sa.wiktionary.org/w/index.php?title=metadata&oldid=483235" इत्यस्माद् प्रतिप्राप्तम्