अंशुपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुपति¦ पु॰

६ त॰। सूर्य्ये, तस्य सर्व्वतेजस्विनां किरणा-धायकत्वात् चन्द्रादिग्रहादौ तेजोदायकत्वाच्चास्य तथात्वम्अतएवोक्तं वृहत्सहितायाम्
“सलिलमये शशिनि रवे-दीर्धितय” इति
“मूर्त्तित्वे परिकल्पितः शशिभृत” इतिवृहज्जातके च।
“अम्बिं वावादित्यः सायं प्रविशतीति”
“उद्यन्तं वावादित्यमग्निरनुसमारोहतीति” च श्रुतौअग्नौ सूर्य्यांशुप्रवेशाभिधानम्। अत एव माघे तस्यत्विषां पतित्वेन तस्यास्तमये तासामनुमरणार्थं ज्वलनप्रवेशउक्तः। यथा
“रुचिधाम्नि भर्त्तरि भृशं विमलाः पर-लोकमभ्युपगते विविशुः। ज्वलनं त्विष इति”। एवंअंशुस्वामी त्विट्पतिप्रभृतयोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुपति/ अंशु--पति m. " lord of rays " , the sun L.

"https://sa.wiktionary.org/w/index.php?title=अंशुपति&oldid=193664" इत्यस्माद् प्रतिप्राप्तम्