अकुत्सित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुत्सित¦ mfn. (-तः-ता-तं) Unreproached, respectable. E. अ neg. कुत्सित bad.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुत्सित/ अ-कुत्सित mfn. unreproached.

"https://sa.wiktionary.org/w/index.php?title=अकुत्सित&oldid=483738" इत्यस्माद् प्रतिप्राप्तम्