अक्षावाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षावाप¦ त्रि॰ अक्षान् पाशकान् आवपति क्षिपति आ +वप--अण् उप॰ स॰। द्यूतकारके, तदध्यक्षे च। [Page0045-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षावाप/ अक्षा m. ([ S3Br. ])(See. अक्ष-वापand अक्षा-तिवाप) , the keeper or superintendent of a gambling-table [Comm. = द्यूत-पति, द्यूता-ध्यक्ष, अक्ष-गोप्तृ].

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षावाप पु.
द्यूत-शाला का अधिकारी (‘तेन अक्षावापो अधिदेवनम् उद्धृत्य अवोक्ष्य अक्षान् निवपति, आप.श्रौ.सू. 18.18.16; का.श्रौ.सू. 15.3.12; हि.श्रौ.सू. 18.6.27; वा.श्रौ.सू. 3.3.3.22; तै.सं. 1.8.9.2 = तै.ब्रा. 1.7.3.6 = बौ.श्रौ.सू. 2.92.9; आप.श्रौ.सू. 19.1०.2० = हि.श्रौ.सू. 18.4.1०, मै.सं. 4.3.8; श.ब्रा. 5.3.1.1०; चि.भा.से. पु. द्यूत-क्रीडाधीक्षक, राजसूय के महिमान्वित व्यक्तियों में एक, आप.श्रौ.सू. 18.18.15; वे जो खेलते हैं अक्षरपङ्क्ति अक्षावाप 9 अथवा कुछ के अनुसार पाशों को रखना, का.श्रौ. 15.3.17 टी.।

"https://sa.wiktionary.org/w/index.php?title=अक्षावाप&oldid=483918" इत्यस्माद् प्रतिप्राप्तम्