अक्षेत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेत्र¦ न॰ अप्रशस्तं क्षेत्रं न॰ त॰। शस्यानुत्पादके क्षेत्रेउपदेशानर्हे शिष्ये, अपात्रे च।
“अक्षेत्रे वीजसुत्-सृष्टमन्तरैव विनश्यतीति” पुरा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेत्र [akṣētra], a. [न.त.] Destitute of fields; uncultivated.

त्रम् A bad field (अप्रशस्तम् क्षेत्रम्); अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति Ms.1.71.

Not a good geometrical figure.

(fig.) A bad pupil, unworthy recipient or receptacle (of anything). Comp. -विद् a. [क्षेत्रं देहतत्त्वं तत्त्वतो न जानाति; विद्-क्विप्] destitute of spiritual knowledge; not knowing the true nature of the क्षेत्र or body (क्षेत्रतत्त्वानभिज्ञः आत्मत्वेन देहाभिमानी जीवः); So अक्षेत्रज्ञ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेत्र/ अ-क्षेत्र mfn. destitute of fields , uncultivated S3Br.

अक्षेत्र/ अ-क्षेत्र n. a bad field Mn. x , 71

अक्षेत्र/ अ-क्षेत्र n. a bad geometrical figure.

"https://sa.wiktionary.org/w/index.php?title=अक्षेत्र&oldid=483948" इत्यस्माद् प्रतिप्राप्तम्