privacy

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : रहोभाव: । गुप्तता । गुह्यता । अयम् सङ्गणकोपयोक्तु: अधिकार: येन स्वस्य सञ्चिका:, ई-पत्राणि इत्यादिसूच्यांशान् अन्ये जना: न पश्येयु: इति स: अपेक्षते । A right of a computer user by which data like e-mail, files etc. belonging to him/her will not be scrutinized by other users either deliberately or by accident

"https://sa.wiktionary.org/w/index.php?title=privacy&oldid=483336" इत्यस्माद् प्रतिप्राप्तम्