toner

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : मसि: । मसिचूर्णम् । एषा विद्युच्छक्त्युपेता मसि:, प्रांशुमुद्रकेषु जेरॉक्स्-यन्त्रेषु च उपयुज्यते । The electrically charged ink used in laser printers and photocopying (Xerox) machines

"https://sa.wiktionary.org/w/index.php?title=toner&oldid=483482" इत्यस्माद् प्रतिप्राप्तम्