अकल्माष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्माष [akalmāṣa], 1 Name of the son of the fourth Manu; Hariv.

Without sin or stain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्माष/ अ-कल्माष m. N. of a son of the fourth मनुHariv.

"https://sa.wiktionary.org/w/index.php?title=अकल्माष&oldid=193789" इत्यस्माद् प्रतिप्राप्तम्