अक्षविद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवित् [द्] त्रि, (अक्षं व्यवहारं द्यूतं वा वेत्ति इति विदः क्विप् ।) द्यूतज्ञः । व्यवहारज्ञः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षविद्¦ त्रि॰ अक्षं पाशकक्रीडां व्यवहारं वा वेत्ति विद-क्विप्। अक्षविद्याभिज्ञे व्यवहाराभिज्ञे च अक्षवेत्त्रादयोऽप्यत्र। स्त्रियाम् अक्षवेत्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षविद्¦ mfn. (-वित्) Versed in law, or in play. E. अक्ष law or dice, and विद् who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षविद्/ अक्ष--विद् mfn. skilful in gambling.

अक्षविद्/ अक्ष--विद् mfn. versed in law L.

"https://sa.wiktionary.org/w/index.php?title=अक्षविद्&oldid=483904" इत्यस्माद् प्रतिप्राप्तम्