अक्षराङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षराङ्ग¦ न॰ अक्षराणामङ्गं तत्स्मारकरेखाविशेषाणामवयवः

६ त॰। लिप्याम्, लेखनसाधनद्रव्ये च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षराङ्ग/ अक्षरा n. part of a syllable (said of the अनुस्वार) RV. Pra1t.

"https://sa.wiktionary.org/w/index.php?title=अक्षराङ्ग&oldid=483897" इत्यस्माद् प्रतिप्राप्तम्