अक्षारलवण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षारलवणम् क्ली, (न क्षारलवणम् इति नञ्- समासः ।) हविष्यान्नविशेषः । महाहविष्यमिति ख्यातं । यथा । “अशौचादिभक्ष्यगोक्षीरगोघृत- धान्यमुद्गतिलयवसैन्धवसामुद्रलवणात्मकद्रव्यं । कृ- त्रिमात् लवणात् भिन्नमक्षारलवणं मतं” । इदं मतन्तु स्मार्त्तस्य । रत्नाकरमतं । यथा -- “गोक्षीरं गोघृतं चैव धान्यमुद्गयवास्तिलाः । सामुद्रं सैन्धवञ्चैवमक्षारलवणं मतं” ॥ इति नारायणवन्द्यघटीयकृतशुद्धिकारिका ॥ (यथाह मनुः -- “मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतं । अक्षारलवणं चैव प्रकृत्या हविरुच्यते” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षारलवण¦ त्रि॰ क्षारेण उषरमृत्तिकया निर्वृत्तं अण्क्षारं कृत्तिमं लवणं न॰ त॰। अकृत्रिमलवणे
“मुन्य-न्नानि पयः सोमोमांसं यच्चानुपाकृतम्। अक्षारलवणञ्चै-वेति” मनुः।
“चतुर्थकालमश्नीयादक्षारलवणं तथेति” मनुः अक्षारलवणमकृत्रिमलवणमितिप्राय॰ रघु॰। क्षार-लवणभिन्ने सैन्धवलवणे न॰।
“नैतस्यां रात्रावन्नंपचेयुस्त्रिरात्रमक्षारलवणान्नाशिनः स्युर्द्वादशरात्रं महा-गुरुष्विति, आश्वनायनगृह्यम्। अक्षारलक्षणं क्षार-मृत्तिकादि--कृतलवणभिन्नं सैन्धवं सम्भारि चेति शु॰रघु॰।
“गोक्षीरं गोघृतञ्चैव धान्यमुद्गास्तिलायवाः। सामुद्रंसैन्धवञ्चैव अक्षारलवणं स्मृतम्” इति स्मृत्युक्ते गोघृतादि-द्रव्यगणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षारलवण¦ n. (-णं) Such food as may be eaten during a season of mourning, religious observance, &c. as cow's milk, ghee, rice, kidney-beans, barley, sesamum, and sea or river salt. E. अ neg क्षार alkali, लवण salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षारलवण/ अ-क्षार--लवण n. not factitious( i.e. natural) salt

अक्षारलवण/ अ-क्षार--लवण mfn. not composed of artificial salt , ([ Kull. on]) Mn. iii , 257 ; v , 73

अक्षारलवण/ अ-क्षार--लवण mfn. or , according to Goldst. and NBD. , better " (food) not containing acrid substances nor salt " ; therefore also अक्षारा-लवणin the same senseSee. क्षार-लवण.

"https://sa.wiktionary.org/w/index.php?title=अक्षारलवण&oldid=483915" इत्यस्माद् प्रतिप्राप्तम्