अक्षोभ्यकवच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोभ्यकवच¦ न॰ अक्षोभाय हितमक्षोभ्यं कर्म्म॰। तन्त्रोक्ते कवचभेदे तच्च तन्त्रसारे द्रष्टव्यम्। [Page0046-b+ 38]

"https://sa.wiktionary.org/w/index.php?title=अक्षोभ्यकवच&oldid=483957" इत्यस्माद् प्रतिप्राप्तम्