क्षुद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रः, पुं, (क्षुदि + “स्फायितञ्चिवञ्चिंशकिक्षिपि- क्षुदीति” । उणां । २ । १३ । इति रक् ।) तण्डु- लावयवः । इति मंक्षिप्तसारोणादिवृत्तिः ॥ डहुः । इति शब्दरत्नावली ॥ (मक्षिकाविशेषः । यदुक्तम् । “मक्षिकाः कपिलाः सूक्ष्माः क्षुद्राख्यास्तत्कृतं मधु । मुनिभिः क्षौद्रमित्युक्तं तद्वर्णात् कपिलं भवेत्” ॥)

क्षुद्रः, त्रि, (क्षुद् + “स्फायितञ्चीति” उणां । २ । १३ । इति रक् ।) कृपणः । अधमः । (यथा, कुमारे । १ । १२ । “क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वभुच्चैः शिरसां सतीव” ॥ तुच्छः । यथा, गीतायाम् । २ । ३ । “क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोतिष्ठ परन्तप !” ॥) क्ररः । अल्पः । इत्यमरमेदिनीकरौ ॥ (यथा, महा- भारते । ३ । आरण्ययात्रापर्व्वणि । १० । २४ । “तं भीमः समरश्लाघी बलेन बलिनाम्बरः । जघान पशुमारेण व्याध्रः क्षुद्रमृगं यथा” ॥) दरिद्रः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्र वि।

कृपणः

समानार्थक:कदर्य,कृपण,क्षुद्र,किम्पचान,मितम्पच,मत्सर,कीनाश

3।1।48।2।3

अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः। कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

क्षुद्र वि।

अल्पम्

समानार्थक:लघु,त्रुटि,कनिष्ठा,मन्द,क्षुद्र,मात्रा,किञ्चित्,ईषत्,मनाक्,नीचैस्

3।3।178।1।1

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

पदार्थ-विभागः : , गुणः, परिमाणः

क्षुद्र वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।3।178।1।1

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

पदार्थ-विभागः : , द्रव्यम्

क्षुद्र वि।

परद्रोहकारी

समानार्थक:नृशंस,घातुक,क्रूर,पाप,क्षुद्र,शार्वर,निस्त्रिंश

3।3।178।1।1

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्र¦ स्त्री क्षुद्र—सम्प॰ भावे क्विप्। चूर्ण्णने
“क्षुदिर क्षदि” कविक॰

क्षुद्र¦ त्रि॰ क्षुद—कर्त्तरि रक्।

१ कृपणे

२ अधमे

३ क्रूरे

४ अल्पे चमेदि॰।

५ दरिद्रे हेम॰।

६ तण्डुलीयशाके पु॰ संक्षिप्त-सा॰।
“क्षुद्रेऽपि नूनं शरणं प्रपन्न” कुमा॰
“क्षुद्राः संत्रास-मेते विजहतु हरयः” सा॰ द॰।
“कामात्मा विषयः क्षुद्रः” मनुः। ततः अतिशायने इष्ठन् ईयसुन् रलोपे गुणः। क्षोदिष्ठ क्षोदीयस् अतिशयकृपणादौ त्रि॰।
“वृहत्स-हायः कार्य्यान्तं क्षोदीयानपि गच्छति” माघः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्र¦ mfn. (-द्रः-द्रा-द्रं)
1. Small, little.
2. Mean, low.
3. Mean, niggardly, avaricious.
4. Cruel.
5. Poor, indigent. f. (-द्रा)
1. A woman maim- ed or crippled, wanting a limb, &c.
2. A dancing girl.
3. A whore, a harlot.
4. A fly.
5. A bee or wasp.
6. A gnat, &c.
7. A prickly nightshade: see कण्टकारी।
8. The egg plant, (Solanum melongena.)
9. Sorrel, (Oxalis monadelpha.) E. क्षुद् to bruise or pound, Unadi affix रक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्र [kṣudra], a. [क्षुद्-कर्तरि रक्] (compar. क्षोदीयस्; superl. क्षोदिष्ठ)

Minute, small, tiny, little, trifling.

Mean, low, vile, base; क्षुद्रे$पि नूनं शरणं प्रपन्ने Ku.1.12.

Wicked.

Cruel.

Poor, indigent.

Miserly, niggardly; Me.17.

Diminutive, short.

Trifling, insignificant.

Unimportant, minor.

द्रः A small particle of rice.

A bee or wasp.

द्रा A bee; क्षुद्राभिरक्षुद्रतराभि- राकुलम् Śi.12.54.

A fly or gnat.

A woman maimed or crippled.

A quarrelsome woman.

A prostitute, whore, harlot; उपसृष्टा इव क्षुद्राधिष्ठितभवनाः K.17.

A base or despicable woman.

A dancing girl. -द्रम् Ved. A particle of dust, flour, meal; अव क्षुद्रमिव स्रवेत Rv.1.129.6. -Comp. -अञ्जनम् a kind of unguent applied to the eyes in certain diseases. -अन्त्रः the small cavity of the heart. -उलूकः a small owl.-कम्बुः a small shell. -कुलिशः a precious stone.-कुष्ठम् a mild form of leprosy.

घण्टिका small bell.

a girdle of small bells. -चूडः N. of a bird.-चन्दनम् red sandal-wood. -जन्तुः any small animal.-तण्डुलः a grain of rice. -तातः a father's brother, uncle. -दंशिका a small gadfly. -पत्रा a kind of sorrel (Oxalis Pusilla). -पदम् a kind of measure of length (equal to 1 Aṅgulas). -बुद्धि a. low-minded, mean.

रसः honey.

(pl.) base pleasures; Bhāg.5.13.1.-रोगः a minor disease; (44 are enumerated by Suśruta).-वंशा N. of a plant (Mimosa Pudica). -शर्करा a kind of suger (coming from यवनाल). -शार्दूलः leopard.-शङ्खः a small conch-shell. -सुवर्ण low or bad gold;i. e. brass. -हन् m. an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्र mf( आ)n. ( compar. क्षोदीयस्, superl. दिष्ठ, qq.vv.) minute , diminutive , tiny , very small , little , trifling AV. VS. xiv , 30 TBr. iii S3Br. ChUp. AitUp. Ya1jn5. etc.

क्षुद्र mf( आ)n. mean , low , vile Mn. vii , 27 Ya1jn5. i , 309 MBh. etc.

क्षुद्र mf( आ)n. wicked (said in joke) Ma1lav.

क्षुद्र mf( आ)n. niggardly , avaricious L.

क्षुद्र mf( आ)n. cruel L.

क्षुद्र mf( आ)n. poor , indigent L.

क्षुद्र m. a small particle of rice L.

क्षुद्र m. = -रोग(See. ) Sus3r.

क्षुद्र m. = -पनस(See. ) L.

क्षुद्र m. a fly , gnat L.

क्षुद्र m. a base or despicable woman Pa1n2. 4-1 , 131

क्षुद्र m. a maimed or crippled woman ib. Pat.

क्षुद्र m. a whore , harlot L.

क्षुद्र m. a dancing girl L.

क्षुद्र m. a quarrelsome woman L.

क्षुद्र m. N. of several plants (Solanum Jacquini , also another variety of Solanum , Oxalis pusilla , Coix barbata , Nardostachys जटा-मांसी) L.

क्षुद्र n. a particle of dust , flour , meal RV. i , 129 , 6 and viii , 49 , 4 ; ([ cf. Lith. kUdikis , " an infant " ; Pers. ? kUdak , " small a boy. "])

"https://sa.wiktionary.org/w/index.php?title=क्षुद्र&oldid=508588" इत्यस्माद् प्रतिप्राप्तम्