documentation

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : शिक्षालेख: । शिक्षाग्रन्थ: । शिक्षा । कस्यचित् तन्त्रांशस्य अथवा यन्त्रांशस्य वा सफलप्रयोगार्थं अपेक्षितज्ञानस्य बोधनार्थं विरचिता: लेखा:, येषु उपदेशा:, अभ्यासा:, अनुसन्धेयविषया: इत्यादय: उपवर्णिता: भवन्ति । The instructions, tutorials, and reference information that provide the information needed to use a software or computer system effectively

"https://sa.wiktionary.org/w/index.php?title=documentation&oldid=482808" इत्यस्माद् प्रतिप्राप्तम्