अकिंचिज्झ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिंचिज्झ [akiñcijjha], a. Not knowing anything, quite ignorant; यदा$किंचिज्ज्ञो$हं द्विप इव मदान्धः समभवम् Bh.2.7.

"https://sa.wiktionary.org/w/index.php?title=अकिंचिज्झ&oldid=193848" इत्यस्माद् प्रतिप्राप्तम्