अकिंचनता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिंचनता [akiñcanatā], Renunciation of everything, voluntary poverty (संन्यासाङ्गयमविशेषः); व्रतं दानं परिव्रज्या तपस्या नियम- स्थितिः । अहिंसासूयतास्तेयब्रह्माकिंचनाता यमाः ॥ ˚त्वम् Poverty; अकिंचनत्वं मखजं व्यनक्ति R.5.16.

"https://sa.wiktionary.org/w/index.php?title=अकिंचनता&oldid=483724" इत्यस्माद् प्रतिप्राप्तम्