अक्षिभेषज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिभेषजः पुं, (अक्षि + भेषज ।) पुट्टिकालोध्रः । इति राजनिर्घण्टः ॥ (क्ली, नेत्रौषधम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिभेषज¦ न॰

६ त॰ नेत्ररोगविशेषनिवारके पट्टिकालोध्रवृक्षे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिभेषज¦ m. (-जः) A tree, (Pale Lod'h.) See गालव। n. (-वं) Any medi- cament or collyrium for the eye. E. अक्षि the eye, and भेषज a remedy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिभेषज/ अक्षि--भेषज n. medicament for the eyes , collyrium , etc.

अक्षिभेषज/ अक्षि--भेषज m. a tree , Red Lodh.

"https://sa.wiktionary.org/w/index.php?title=अक्षिभेषज&oldid=483935" इत्यस्माद् प्रतिप्राप्तम्