अक्षद्यूतिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षद्यूतिक¦ n. (-कं) Dispute at play. E. अक्ष and द्यूत with टक् aff.

"https://sa.wiktionary.org/w/index.php?title=अक्षद्यूतिक&oldid=483834" इत्यस्माद् प्रतिप्राप्तम्