जायाजीवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायाजीवः, पुं, (जाया आजीवः जीवनोपायो यस्य इति । जायया जीवतीति वा । जीव + अच् । जायायाः सङ्गीतनर्त्तनादिना जीवना- दस्य तथात्वम् ।) नटः । इत्यमरः । २ । १० । १२ ॥

"https://sa.wiktionary.org/w/index.php?title=जायाजीवः&oldid=135998" इत्यस्माद् प्रतिप्राप्तम्