transpose

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : विपर्यस् ४-उ (विपर्यस्यति) । विपर्यासं कृ ८-उ (करोति) । दर्शितव्यानाम् अक्षराणां, शब्दानां, अथवा वाक्यानां क्रमस्य परिवर्तनम् । To change the order in which characters, words or sentences are displayed

"https://sa.wiktionary.org/w/index.php?title=transpose&oldid=483494" इत्यस्माद् प्रतिप्राप्तम्