trigger

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रवर्त्यम् । दत्तनिधिप्रबन्धनसंविधायाम्, यदा उपयोक्ता अभिलेखेषु दत्तांशं निवेशयति, उच्छिनत्ति अथवा परिवर्तयति तदा अयम् उपविधि: स्वयमेव प्रवर्तते । उपयोक्तृद्वारा क्रियमाणं विशिष्टं परिवर्तनम् अवलम्ब्य, अयम् उपविधि: विविधकार्याणि निर्वर्तयति । A procedure in a database management system that is automatically invoked when a user tries to perform an operation on the data records like an insert, delete, or update command. A trigger can instruct the system to take any number of actions when a specified change is attempted.

"https://sa.wiktionary.org/w/index.php?title=trigger&oldid=483496" इत्यस्माद् प्रतिप्राप्तम्