ergonomics

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सज्जाविधानशास्त्रम् । अस्मिन् शास्त्रे सज्जाया: परिकल्पना विन्यासश्च अधीयेते । उपयोक्तार: सज्जया सह कार्यं कुर्वन्त: निरामयतया, सुखेन च वर्तेरन् तथा कार्यं लाघवेन निर्वर्तयितुं शक्नुयु: इत्यादिविषयान् मनसि निधाय सज्जाविधानविषये चिन्तनं प्रवर्तते । प्रकृते, सङ्गणकविषये तु, कीलफलकस्य, पटलस्य, अन्ययन्त्रांशस्य च रचना कीदृशी भवेत् तथा एतै: उपकरणै: सह उपयोक्तार: कीदृशं वर्तेरन् इत्यादिविषयानधिकृत्य चिन्तनं क्रियते । The study of the design and arrangement of equipment so that people will interact with the equipment in healthy, comfortable, and efficient manner. As related to computer equipment, ergonomics is concerned with such factors as the physical design of the keyboard, screens, and related hardware, and the manner in which people interact with these hardware devices.

"https://sa.wiktionary.org/w/index.php?title=ergonomics&oldid=482948" इत्यस्माद् प्रतिप्राप्तम्