लैङ्गिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लैङ्गिक¦ त्रि॰ लिङ्गेनानुमापकचिह्नादिना आपादितस्ततआगतो वा ठण। लिङ्गादिभिः

१ कल्पिते

२ अनुमितेसाध्ये लिङ्गोपहितलैङ्गिकभानमित्याचार्य्याः। अर्थप्र-काशसामर्थ्यलिङ्गेन कल्पिते

३ मन्त्रःदीनां तत्तत्कर्म्मादिविनियोगे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लैङ्गिक¦ f. (-की)
1. Depending on a mark, &c.
2. Inferred. m. (-कः) A statuary.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लैङ्गिक [laiṅgika], a. (-की f.) [लिङ्ग-ठण्]

Depending on or relating to a sign or mark.

Inferred (अनुमित). -कः A maker of images, statuary.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लैङ्गिक mfn. based upon a characteristic mark or evidence or proof. Sa1y.

लैङ्गिक m. a sculptor Kap. Sch.

"https://sa.wiktionary.org/w/index.php?title=लैङ्गिक&oldid=504024" इत्यस्माद् प्रतिप्राप्तम्