cipher

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : गूढाक्षरक्रम: । पाठ्यांशस्य सङ्कूटनार्थम् अयमेक: उपाय: । य: इमं क्रमं जानाति स: एव पाठ्यांशं अवगन्तुं शक्नोति नान्य: । A method used to encrypt text so that it cannot be read by anyone who does not know the nature of the cipher used

"https://sa.wiktionary.org/w/index.php?title=cipher&oldid=482380" इत्यस्माद् प्रतिप्राप्तम्