अकिंचित्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिंचित्कर [akiñcitkara], a. Not productive of anything, useless, immaterial; ˚रो$न्यत्र पञ्चशरो$पि स एव K.242 powerless to do anything; परतन्त्रमिदमकिञ्चित्करं च Ve.3.

"https://sa.wiktionary.org/w/index.php?title=अकिंचित्कर&oldid=193849" इत्यस्माद् प्रतिप्राप्तम्