अक्षरसंस्थान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरसंस्थानम् क्ली, (अक्षराणां संस्थानं विन्यासः ।) लिपिः । लिखनं । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरसंस्थान¦ न॰ अक्षराणां तत्स्मारकरेखाविशेषाणांसंस्थानमत्र ब॰। वर्ण्णस्मारक--रेखाविशेषयुक्त--लिप्याम्।
“लिखिताक्षरसंस्थानमित्यमरः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरसंस्थान¦ n. (-नं) Scripture, a writing. E. अक्षर a letter, and संस्थान placing, collecting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरसंस्थान/ अ-क्षर--संस्थान n. scripture , writing L.

"https://sa.wiktionary.org/w/index.php?title=अक्षरसंस्थान&oldid=483893" इत्यस्माद् प्रतिप्राप्तम्