caption

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : शीर्षकवाक्यम् । अवबोधकम् । इदं विवरणवाक्यं भावचित्रम्, प्रतिमा, आलेख: इत्यादीनां विषये सङ्क्षेपेण किञ्चित् बोधयति । A descriptive phrase that identifies a figure such as a photograph, image or a graph

"https://sa.wiktionary.org/w/index.php?title=caption&oldid=482286" इत्यस्माद् प्रतिप्राप्तम्