demo

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रात्यक्षिकम् । नूतनविधे: लक्षणानाम् प्रत्यक्षज्ञानार्थं, भाविभ्य: उपयोक्तृभ्य: विधे: आद्यसंस्करणस्य प्रदर्शनम् अथवा तं विधिम् अधिकृत्य निर्मितस्य चलच्चित्रोपेतोपस्थापनस्य अनुष्ठानम्। An animated presentation or a preview version of a program designed to acquaint potential users with the programs features

"https://sa.wiktionary.org/w/index.php?title=demo&oldid=482715" इत्यस्माद् प्रतिप्राप्तम्