firmware

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : ध्रुवतन्त्रांश: । स्थिरतन्त्रांश: । पठ्यमात्रस्मृतौ (पस्मृतौ), विधेयपठ्यमात्रस्मृतौ (विपस्मृतौ) वा सङ्गृहीत: तन्त्रांश: । Software stored in read-only memory (ROM) or programmable ROM (PROM).

"https://sa.wiktionary.org/w/index.php?title=firmware&oldid=483076" इत्यस्माद् प्रतिप्राप्तम्