development

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विस्तारणम् । निर्माणम् । तन्त्रांशनिर्माणप्रक्रियायां अनुष्ठिता: विश्लेषणम्, परिकल्पना, विधिलेखनम्, परीक्षा इत्यादिनाम् उपप्रक्रियाणां समाहार: । The process of analysis, design, coding and testing software.

"https://sa.wiktionary.org/w/index.php?title=development&oldid=482725" इत्यस्माद् प्रतिप्राप्तम्