अक्षरविन्यास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरविन्यासः पुं, अक्षराणां विन्यासः । लिपिः । लिखनं । इत्यमरटीकायां भरतादयः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरविन्यास¦ m. (सः)
1. Scripture, a writing.
2. The alphabet. E. अक्षर a letter, and विन्यास assemblage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरविन्यास/ अ-क्षर--विन्यास = -न्यासVikr.

"https://sa.wiktionary.org/w/index.php?title=अक्षरविन्यास&oldid=194092" इत्यस्माद् प्रतिप्राप्तम्